भृ धातुरूपाणि - भृञ् भरणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
भरति
भरतः
भरन्ति
मध्यम
भरसि
भरथः
भरथ
उत्तम
भरामि
भरावः
भरामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बभार
बभ्रतुः
बभ्रुः
मध्यम
बभर्थ
बभ्रथुः
बभ्र
उत्तम
बभर / बभार
बभृव
बभृम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
भर्ता
भर्तारौ
भर्तारः
मध्यम
भर्तासि
भर्तास्थः
भर्तास्थ
उत्तम
भर्तास्मि
भर्तास्वः
भर्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भरिष्यति
भरिष्यतः
भरिष्यन्ति
मध्यम
भरिष्यसि
भरिष्यथः
भरिष्यथ
उत्तम
भरिष्यामि
भरिष्यावः
भरिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
भरतात् / भरताद् / भरतु
भरताम्
भरन्तु
मध्यम
भरतात् / भरताद् / भर
भरतम्
भरत
उत्तम
भराणि
भराव
भराम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभरत् / अभरद्
अभरताम्
अभरन्
मध्यम
अभरः
अभरतम्
अभरत
उत्तम
अभरम्
अभराव
अभराम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भरेत् / भरेद्
भरेताम्
भरेयुः
मध्यम
भरेः
भरेतम्
भरेत
उत्तम
भरेयम्
भरेव
भरेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भ्रियात् / भ्रियाद्
भ्रियास्ताम्
भ्रियासुः
मध्यम
भ्रियाः
भ्रियास्तम्
भ्रियास्त
उत्तम
भ्रियासम्
भ्रियास्व
भ्रियास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभार्षीत् / अभार्षीद्
अभार्ष्टाम्
अभार्षुः
मध्यम
अभार्षीः
अभार्ष्टम्
अभार्ष्ट
उत्तम
अभार्षम्
अभार्ष्व
अभार्ष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभरिष्यत् / अभरिष्यद्
अभरिष्यताम्
अभरिष्यन्
मध्यम
अभरिष्यः
अभरिष्यतम्
अभरिष्यत
उत्तम
अभरिष्यम्
अभरिष्याव
अभरिष्याम