भृ धातुरूपाणि

भृञ् भरणे - भ्वादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भरति
भरतः
भरन्ति
मध्यम
भरसि
भरथः
भरथ
उत्तम
भरामि
भरावः
भरामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भरते
भरेते
भरन्ते
मध्यम
भरसे
भरेथे
भरध्वे
उत्तम
भरे
भरावहे
भरामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बभार
बभ्रतुः
बभ्रुः
मध्यम
बभर्थ
बभ्रथुः
बभ्र
उत्तम
बभर / बभार
बभृव
बभृम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बभ्रे
बभ्राते
बभ्रिरे
मध्यम
बभृषे
बभ्राथे
बभृढ्वे
उत्तम
बभ्रे
बभृवहे
बभृमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भर्ता
भर्तारौ
भर्तारः
मध्यम
भर्तासि
भर्तास्थः
भर्तास्थ
उत्तम
भर्तास्मि
भर्तास्वः
भर्तास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भर्ता
भर्तारौ
भर्तारः
मध्यम
भर्तासे
भर्तासाथे
भर्ताध्वे
उत्तम
भर्ताहे
भर्तास्वहे
भर्तास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भरिष्यति
भरिष्यतः
भरिष्यन्ति
मध्यम
भरिष्यसि
भरिष्यथः
भरिष्यथ
उत्तम
भरिष्यामि
भरिष्यावः
भरिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भरिष्यते
भरिष्येते
भरिष्यन्ते
मध्यम
भरिष्यसे
भरिष्येथे
भरिष्यध्वे
उत्तम
भरिष्ये
भरिष्यावहे
भरिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भरतात् / भरताद् / भरतु
भरताम्
भरन्तु
मध्यम
भरतात् / भरताद् / भर
भरतम्
भरत
उत्तम
भराणि
भराव
भराम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भरताम्
भरेताम्
भरन्ताम्
मध्यम
भरस्व
भरेथाम्
भरध्वम्
उत्तम
भरै
भरावहै
भरामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभरत् / अभरद्
अभरताम्
अभरन्
मध्यम
अभरः
अभरतम्
अभरत
उत्तम
अभरम्
अभराव
अभराम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभरत
अभरेताम्
अभरन्त
मध्यम
अभरथाः
अभरेथाम्
अभरध्वम्
उत्तम
अभरे
अभरावहि
अभरामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भरेत् / भरेद्
भरेताम्
भरेयुः
मध्यम
भरेः
भरेतम्
भरेत
उत्तम
भरेयम्
भरेव
भरेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भरेत
भरेयाताम्
भरेरन्
मध्यम
भरेथाः
भरेयाथाम्
भरेध्वम्
उत्तम
भरेय
भरेवहि
भरेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
भ्रियात् / भ्रियाद्
भ्रियास्ताम्
भ्रियासुः
मध्यम
भ्रियाः
भ्रियास्तम्
भ्रियास्त
उत्तम
भ्रियासम्
भ्रियास्व
भ्रियास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
भृषीष्ट
भृषीयास्ताम्
भृषीरन्
मध्यम
भृषीष्ठाः
भृषीयास्थाम्
भृषीढ्वम्
उत्तम
भृषीय
भृषीवहि
भृषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभार्षीत् / अभार्षीद्
अभार्ष्टाम्
अभार्षुः
मध्यम
अभार्षीः
अभार्ष्टम्
अभार्ष्ट
उत्तम
अभार्षम्
अभार्ष्व
अभार्ष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभृत
अभृषाताम्
अभृषत
मध्यम
अभृथाः
अभृषाथाम्
अभृढ्वम्
उत्तम
अभृषि
अभृष्वहि
अभृष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभरिष्यत् / अभरिष्यद्
अभरिष्यताम्
अभरिष्यन्
मध्यम
अभरिष्यः
अभरिष्यतम्
अभरिष्यत
उत्तम
अभरिष्यम्
अभरिष्याव
अभरिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभरिष्यत
अभरिष्येताम्
अभरिष्यन्त
मध्यम
अभरिष्यथाः
अभरिष्येथाम्
अभरिष्यध्वम्
उत्तम
अभरिष्ये
अभरिष्यावहि
अभरिष्यामहि