भू धातुरूपाणि - भू प्राप्तौ - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
भावयति / भवति
भावयतः / भवतः
भावयन्ति / भवन्ति
मध्यम
भावयसि / भवसि
भावयथः / भवथः
भावयथ / भवथ
उत्तम
भावयामि / भवामि
भावयावः / भवावः
भावयामः / भवामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
भावयाञ्चकार / भावयांचकार / भावयाम्बभूव / भावयांबभूव / भावयामास / बभाव
भावयाञ्चक्रतुः / भावयांचक्रतुः / भावयाम्बभूवतुः / भावयांबभूवतुः / भावयामासतुः / बभुवतुः
भावयाञ्चक्रुः / भावयांचक्रुः / भावयाम्बभूवुः / भावयांबभूवुः / भावयामासुः / बभुवुः
मध्यम
भावयाञ्चकर्थ / भावयांचकर्थ / भावयाम्बभूविथ / भावयांबभूविथ / भावयामासिथ / बभविथ
भावयाञ्चक्रथुः / भावयांचक्रथुः / भावयाम्बभूवथुः / भावयांबभूवथुः / भावयामासथुः / बभुवथुः
भावयाञ्चक्र / भावयांचक्र / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुव
उत्तम
भावयाञ्चकर / भावयांचकर / भावयाञ्चकार / भावयांचकार / भावयाम्बभूव / भावयांबभूव / भावयामास / बभव / बभाव
भावयाञ्चकृव / भावयांचकृव / भावयाम्बभूविव / भावयांबभूविव / भावयामासिव / बभुविव
भावयाञ्चकृम / भावयांचकृम / भावयाम्बभूविम / भावयांबभूविम / भावयामासिम / बभुविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
भावयिता / भविता
भावयितारौ / भवितारौ
भावयितारः / भवितारः
मध्यम
भावयितासि / भवितासि
भावयितास्थः / भवितास्थः
भावयितास्थ / भवितास्थ
उत्तम
भावयितास्मि / भवितास्मि
भावयितास्वः / भवितास्वः
भावयितास्मः / भवितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भावयिष्यति / भविष्यति
भावयिष्यतः / भविष्यतः
भावयिष्यन्ति / भविष्यन्ति
मध्यम
भावयिष्यसि / भविष्यसि
भावयिष्यथः / भविष्यथः
भावयिष्यथ / भविष्यथ
उत्तम
भावयिष्यामि / भविष्यामि
भावयिष्यावः / भविष्यावः
भावयिष्यामः / भविष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
भावयतात् / भावयताद् / भावयतु / भवतात् / भवताद् / भवतु
भावयताम् / भवताम्
भावयन्तु / भवन्तु
मध्यम
भावयतात् / भावयताद् / भावय / भवतात् / भवताद् / भव
भावयतम् / भवतम्
भावयत / भवत
उत्तम
भावयानि / भवानि
भावयाव / भवाव
भावयाम / भवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभावयत् / अभावयद् / अभवत् / अभवद्
अभावयताम् / अभवताम्
अभावयन् / अभवन्
मध्यम
अभावयः / अभवः
अभावयतम् / अभवतम्
अभावयत / अभवत
उत्तम
अभावयम् / अभवम्
अभावयाव / अभवाव
अभावयाम / अभवाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भावयेत् / भावयेद् / भवेत् / भवेद्
भावयेताम् / भवेताम्
भावयेयुः / भवेयुः
मध्यम
भावयेः / भवेः
भावयेतम् / भवेतम्
भावयेत / भवेत
उत्तम
भावयेयम् / भवेयम्
भावयेव / भवेव
भावयेम / भवेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भाव्यात् / भाव्याद् / भूयात् / भूयाद्
भाव्यास्ताम् / भूयास्ताम्
भाव्यासुः / भूयासुः
मध्यम
भाव्याः / भूयाः
भाव्यास्तम् / भूयास्तम्
भाव्यास्त / भूयास्त
उत्तम
भाव्यासम् / भूयासम्
भाव्यास्व / भूयास्व
भाव्यास्म / भूयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबीभवत् / अबीभवद् / अभावीत् / अभावीद्
अबीभवताम् / अभाविष्टाम्
अबीभवन् / अभाविषुः
मध्यम
अबीभवः / अभावीः
अबीभवतम् / अभाविष्टम्
अबीभवत / अभाविष्ट
उत्तम
अबीभवम् / अभाविषम्
अबीभवाव / अभाविष्व
अबीभवाम / अभाविष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभावयिष्यत् / अभावयिष्यद् / अभविष्यत् / अभविष्यद्
अभावयिष्यताम् / अभविष्यताम्
अभावयिष्यन् / अभविष्यन्
मध्यम
अभावयिष्यः / अभविष्यः
अभावयिष्यतम् / अभविष्यतम्
अभावयिष्यत / अभविष्यत
उत्तम
अभावयिष्यम् / अभविष्यम्
अभावयिष्याव / अभविष्याव
अभावयिष्याम / अभविष्याम