भू धातुरूपाणि - भू प्राप्तौ - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भाव्यात् / भाव्याद् / भूयात् / भूयाद्
भाव्यास्ताम् / भूयास्ताम्
भाव्यासुः / भूयासुः
मध्यम
भाव्याः / भूयाः
भाव्यास्तम् / भूयास्तम्
भाव्यास्त / भूयास्त
उत्तम
भाव्यासम् / भूयासम्
भाव्यास्व / भूयास्व
भाव्यास्म / भूयास्म