भुज् धातुरूपाणि - भुजँ पालनाभ्यवहारयोः - रुधादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
भुनक्ति
भुङ्क्तः
भुञ्जन्ति
मध्यम
भुनक्षि
भुङ्क्थः
भुङ्क्थ
उत्तम
भुनज्मि
भुञ्ज्वः
भुञ्ज्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बुभोज
बुभुजतुः
बुभुजुः
मध्यम
बुभोजिथ
बुभुजथुः
बुभुज
उत्तम
बुभोज
बुभुजिव
बुभुजिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
भोक्ता
भोक्तारौ
भोक्तारः
मध्यम
भोक्तासि
भोक्तास्थः
भोक्तास्थ
उत्तम
भोक्तास्मि
भोक्तास्वः
भोक्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भोक्ष्यति
भोक्ष्यतः
भोक्ष्यन्ति
मध्यम
भोक्ष्यसि
भोक्ष्यथः
भोक्ष्यथ
उत्तम
भोक्ष्यामि
भोक्ष्यावः
भोक्ष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
भुङ्क्तात् / भुङ्क्ताद् / भुनक्तु
भुङ्क्ताम्
भुञ्जन्तु
मध्यम
भुङ्क्तात् / भुङ्क्ताद् / भुङ्ग्धि
भुङ्क्तम्
भुङ्क्त
उत्तम
भुनजानि
भुनजाव
भुनजाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभुनक् / अभुनग्
अभुङ्क्ताम्
अभुञ्जन्
मध्यम
अभुनक् / अभुनग्
अभुङ्क्तम्
अभुङ्क्त
उत्तम
अभुनजम्
अभुञ्ज्व
अभुञ्ज्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भुञ्ज्यात् / भुञ्ज्याद्
भुञ्ज्याताम्
भुञ्ज्युः
मध्यम
भुञ्ज्याः
भुञ्ज्यातम्
भुञ्ज्यात
उत्तम
भुञ्ज्याम्
भुञ्ज्याव
भुञ्ज्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भुज्यात् / भुज्याद्
भुज्यास्ताम्
भुज्यासुः
मध्यम
भुज्याः
भुज्यास्तम्
भुज्यास्त
उत्तम
भुज्यासम्
भुज्यास्व
भुज्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभौक्षीत् / अभौक्षीद्
अभौक्ताम्
अभौक्षुः
मध्यम
अभौक्षीः
अभौक्तम्
अभौक्त
उत्तम
अभौक्षम्
अभौक्ष्व
अभौक्ष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभोक्ष्यत् / अभोक्ष्यद्
अभोक्ष्यताम्
अभोक्ष्यन्
मध्यम
अभोक्ष्यः
अभोक्ष्यतम्
अभोक्ष्यत
उत्तम
अभोक्ष्यम्
अभोक्ष्याव
अभोक्ष्याम