भी धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

ञिभी भये - जुहोत्यादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बिभियात् / बिभियाद् / बिभीयात् / बिभीयाद्
बिभियाताम् / बिभीयाताम्
बिभियुः / बिभीयुः
मध्यम
बिभियाः / बिभीयाः
बिभियातम् / बिभीयातम्
बिभियात / बिभीयात
उत्तम
बिभियाम् / बिभीयाम्
बिभियाव / बिभीयाव
बिभियाम / बिभीयाम