भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भिन्द्यात् / भिन्द्याद्
भिन्द्यास्ताम्
भिन्द्यासुः
मध्यम
भिन्द्याः
भिन्द्यास्तम्
भिन्द्यास्त
उत्तम
भिन्द्यासम्
भिन्द्यास्व
भिन्द्यास्म