भिद् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्

भिदिँर् विदारणे - रुधादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भिनत्ति
भिन्तः / भिन्त्तः
भिन्दन्ति
मध्यम
भिनत्सि
भिन्थः / भिन्त्थः
भिन्थ / भिन्त्थ
उत्तम
भिनद्मि
भिन्द्वः
भिन्द्मः