भिद् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्

भिदिँर् विदारणे - रुधादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिनत् / अभिनद्
अभिन्ताम् / अभिन्त्ताम्
अभिन्दन्
मध्यम
अभिनः / अभिनत् / अभिनद्
अभिन्तम् / अभिन्त्तम्
अभिन्त / अभिन्त्त
उत्तम
अभिनदम्
अभिन्द्व
अभिन्द्म