भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भन्दिता
भन्दितारौ
भन्दितारः
मध्यम
भन्दितासे
भन्दितासाथे
भन्दिताध्वे
उत्तम
भन्दिताहे
भन्दितास्वहे
भन्दितास्महे