भञ्ज् धातुरूपाणि - भञ्जोँ आमर्दने - रुधादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
भनक्ति
भङ्क्तः
भञ्जन्ति
मध्यम
भनक्षि
भङ्क्थः
भङ्क्थ
उत्तम
भनज्मि
भञ्ज्वः
भञ्ज्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बभञ्ज
बभञ्जतुः
बभञ्जुः
मध्यम
बभञ्जिथ / बभङ्क्थ
बभञ्जथुः
बभञ्ज
उत्तम
बभञ्ज
बभञ्जिव
बभञ्जिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
भङ्क्ता
भङ्क्तारौ
भङ्क्तारः
मध्यम
भङ्क्तासि
भङ्क्तास्थः
भङ्क्तास्थ
उत्तम
भङ्क्तास्मि
भङ्क्तास्वः
भङ्क्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भङ्क्ष्यति
भङ्क्ष्यतः
भङ्क्ष्यन्ति
मध्यम
भङ्क्ष्यसि
भङ्क्ष्यथः
भङ्क्ष्यथ
उत्तम
भङ्क्ष्यामि
भङ्क्ष्यावः
भङ्क्ष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
भङ्क्तात् / भङ्क्ताद् / भनक्तु
भङ्क्ताम्
भञ्जन्तु
मध्यम
भङ्क्तात् / भङ्क्ताद् / भङ्ग्धि
भङ्क्तम्
भङ्क्त
उत्तम
भनजानि
भनजाव
भनजाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभनक् / अभनग्
अभङ्क्ताम्
अभञ्जन्
मध्यम
अभनक् / अभनग्
अभङ्क्तम्
अभङ्क्त
उत्तम
अभनजम्
अभञ्ज्व
अभञ्ज्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भञ्ज्यात् / भञ्ज्याद्
भञ्ज्याताम्
भञ्ज्युः
मध्यम
भञ्ज्याः
भञ्ज्यातम्
भञ्ज्यात
उत्तम
भञ्ज्याम्
भञ्ज्याव
भञ्ज्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
भज्यात् / भज्याद्
भज्यास्ताम्
भज्यासुः
मध्यम
भज्याः
भज्यास्तम्
भज्यास्त
उत्तम
भज्यासम्
भज्यास्व
भज्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभाङ्क्षीत् / अभाङ्क्षीद्
अभाङ्क्ताम्
अभाङ्क्षुः
मध्यम
अभाङ्क्षीः
अभाङ्क्तम्
अभाङ्क्त
उत्तम
अभाङ्क्षम्
अभाङ्क्ष्व
अभाङ्क्ष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभङ्क्ष्यत् / अभङ्क्ष्यद्
अभङ्क्ष्यताम्
अभङ्क्ष्यन्
मध्यम
अभङ्क्ष्यः
अभङ्क्ष्यतम्
अभङ्क्ष्यत
उत्तम
अभङ्क्ष्यम्
अभङ्क्ष्याव
अभङ्क्ष्याम