भञ्ज् धातुरूपाणि - भञ्जोँ आमर्दने - रुधादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भङ्क्ता
भङ्क्तारौ
भङ्क्तारः
मध्यम
भङ्क्तासि
भङ्क्तास्थः
भङ्क्तास्थ
उत्तम
भङ्क्तास्मि
भङ्क्तास्वः
भङ्क्तास्मः