भञ्ज् धातुरूपाणि - भञ्जोँ आमर्दने - रुधादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भज्यात् / भज्याद्
भज्यास्ताम्
भज्यासुः
मध्यम
भज्याः
भज्यास्तम्
भज्यास्त
उत्तम
भज्यासम्
भज्यास्व
भज्यास्म