ब्रू धातुरूपाणि - ब्रूञ् व्यक्तायां वाचि - अदादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ब्रूते
ब्रुवाते
ब्रुवते
मध्यम
ब्रूषे
ब्रुवाथे
ब्रूध्वे
उत्तम
ब्रुवे
ब्रूवहे
ब्रूमहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊचे
ऊचाते
ऊचिरे
मध्यम
ऊचिषे
ऊचाथे
ऊचिध्वे
उत्तम
ऊचे
ऊचिवहे
ऊचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वक्ता
वक्तारौ
वक्तारः
मध्यम
वक्तासे
वक्तासाथे
वक्ताध्वे
उत्तम
वक्ताहे
वक्तास्वहे
वक्तास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वक्ष्यते
वक्ष्येते
वक्ष्यन्ते
मध्यम
वक्ष्यसे
वक्ष्येथे
वक्ष्यध्वे
उत्तम
वक्ष्ये
वक्ष्यावहे
वक्ष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ब्रूताम्
ब्रुवाताम्
ब्रुवताम्
मध्यम
ब्रूष्व
ब्रुवाथाम्
ब्रूध्वम्
उत्तम
ब्रवै
ब्रवावहै
ब्रवामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अब्रूत
अब्रुवाताम्
अब्रुवत
मध्यम
अब्रूथाः
अब्रुवाथाम्
अब्रूध्वम्
उत्तम
अब्रुवि
अब्रूवहि
अब्रूमहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ब्रुवीत
ब्रुवीयाताम्
ब्रुवीरन्
मध्यम
ब्रुवीथाः
ब्रुवीयाथाम्
ब्रुवीध्वम्
उत्तम
ब्रुवीय
ब्रुवीवहि
ब्रुवीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
वक्षीष्ट
वक्षीयास्ताम्
वक्षीरन्
मध्यम
वक्षीष्ठाः
वक्षीयास्थाम्
वक्षीध्वम्
उत्तम
वक्षीय
वक्षीवहि
वक्षीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवोचत
अवोचेताम्
अवोचन्त
मध्यम
अवोचथाः
अवोचेथाम्
अवोचध्वम्
उत्तम
अवोचे
अवोचावहि
अवोचामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवक्ष्यत
अवक्ष्येताम्
अवक्ष्यन्त
मध्यम
अवक्ष्यथाः
अवक्ष्येथाम्
अवक्ष्यध्वम्
उत्तम
अवक्ष्ये
अवक्ष्यावहि
अवक्ष्यामहि