ब्रू धातुरूपाणि

ब्रूञ् व्यक्तायां वाचि - अदादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आह / ब्रवीति
आहतुः / ब्रूतः
आहुः / ब्रुवन्ति
मध्यम
आत्थ / ब्रवीषि
आहथुः / ब्रूथः
ब्रूथ
उत्तम
ब्रवीमि
ब्रूवः
ब्रूमः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ब्रूते
ब्रुवाते
ब्रुवते
मध्यम
ब्रूषे
ब्रुवाथे
ब्रूध्वे
उत्तम
ब्रुवे
ब्रूवहे
ब्रूमहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उवाच
ऊचतुः
ऊचुः
मध्यम
उवचिथ / उवक्थ
ऊचथुः
ऊच
उत्तम
उवच / उवाच
ऊचिव
ऊचिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊचे
ऊचाते
ऊचिरे
मध्यम
ऊचिषे
ऊचाथे
ऊचिध्वे
उत्तम
ऊचे
ऊचिवहे
ऊचिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वक्ता
वक्तारौ
वक्तारः
मध्यम
वक्तासि
वक्तास्थः
वक्तास्थ
उत्तम
वक्तास्मि
वक्तास्वः
वक्तास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वक्ता
वक्तारौ
वक्तारः
मध्यम
वक्तासे
वक्तासाथे
वक्ताध्वे
उत्तम
वक्ताहे
वक्तास्वहे
वक्तास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वक्ष्यति
वक्ष्यतः
वक्ष्यन्ति
मध्यम
वक्ष्यसि
वक्ष्यथः
वक्ष्यथ
उत्तम
वक्ष्यामि
वक्ष्यावः
वक्ष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वक्ष्यते
वक्ष्येते
वक्ष्यन्ते
मध्यम
वक्ष्यसे
वक्ष्येथे
वक्ष्यध्वे
उत्तम
वक्ष्ये
वक्ष्यावहे
वक्ष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ब्रूतात् / ब्रूताद् / ब्रवीतु
ब्रूताम्
ब्रुवन्तु
मध्यम
ब्रूतात् / ब्रूताद् / ब्रूहि
ब्रूतम्
ब्रूत
उत्तम
ब्रवाणि
ब्रवाव
ब्रवाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ब्रूताम्
ब्रुवाताम्
ब्रुवताम्
मध्यम
ब्रूष्व
ब्रुवाथाम्
ब्रूध्वम्
उत्तम
ब्रवै
ब्रवावहै
ब्रवामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अब्रवीत् / अब्रवीद्
अब्रूताम्
अब्रुवन्
मध्यम
अब्रवीः
अब्रूतम्
अब्रूत
उत्तम
अब्रवम्
अब्रूव
अब्रूम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अब्रूत
अब्रुवाताम्
अब्रुवत
मध्यम
अब्रूथाः
अब्रुवाथाम्
अब्रूध्वम्
उत्तम
अब्रुवि
अब्रूवहि
अब्रूमहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ब्रूयात् / ब्रूयाद्
ब्रूयाताम्
ब्रूयुः
मध्यम
ब्रूयाः
ब्रूयातम्
ब्रूयात
उत्तम
ब्रूयाम्
ब्रूयाव
ब्रूयाम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ब्रुवीत
ब्रुवीयाताम्
ब्रुवीरन्
मध्यम
ब्रुवीथाः
ब्रुवीयाथाम्
ब्रुवीध्वम्
उत्तम
ब्रुवीय
ब्रुवीवहि
ब्रुवीमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उच्यात् / उच्याद्
उच्यास्ताम्
उच्यासुः
मध्यम
उच्याः
उच्यास्तम्
उच्यास्त
उत्तम
उच्यासम्
उच्यास्व
उच्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वक्षीष्ट
वक्षीयास्ताम्
वक्षीरन्
मध्यम
वक्षीष्ठाः
वक्षीयास्थाम्
वक्षीध्वम्
उत्तम
वक्षीय
वक्षीवहि
वक्षीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवोचत् / अवोचद्
अवोचताम्
अवोचन्
मध्यम
अवोचः
अवोचतम्
अवोचत
उत्तम
अवोचम्
अवोचाव
अवोचाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवोचत
अवोचेताम्
अवोचन्त
मध्यम
अवोचथाः
अवोचेथाम्
अवोचध्वम्
उत्तम
अवोचे
अवोचावहि
अवोचामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवक्ष्यत् / अवक्ष्यद्
अवक्ष्यताम्
अवक्ष्यन्
मध्यम
अवक्ष्यः
अवक्ष्यतम्
अवक्ष्यत
उत्तम
अवक्ष्यम्
अवक्ष्याव
अवक्ष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवक्ष्यत
अवक्ष्येताम्
अवक्ष्यन्त
मध्यम
अवक्ष्यथाः
अवक्ष्येथाम्
अवक्ष्यध्वम्
उत्तम
अवक्ष्ये
अवक्ष्यावहि
अवक्ष्यामहि