ब्रू धातुरूपाणि - ब्रूञ् व्यक्तायां वाचि - अदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आह / ब्रवीति
आहतुः / ब्रूतः
आहुः / ब्रुवन्ति
मध्यम
आत्थ / ब्रवीषि
आहथुः / ब्रूथः
ब्रूथ
उत्तम
ब्रवीमि
ब्रूवः
ब्रूमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उवाच
ऊचतुः
ऊचुः
मध्यम
उवचिथ / उवक्थ
ऊचथुः
ऊच
उत्तम
उवच / उवाच
ऊचिव
ऊचिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
वक्ता
वक्तारौ
वक्तारः
मध्यम
वक्तासि
वक्तास्थः
वक्तास्थ
उत्तम
वक्तास्मि
वक्तास्वः
वक्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
वक्ष्यति
वक्ष्यतः
वक्ष्यन्ति
मध्यम
वक्ष्यसि
वक्ष्यथः
वक्ष्यथ
उत्तम
वक्ष्यामि
वक्ष्यावः
वक्ष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ब्रूतात् / ब्रूताद् / ब्रवीतु
ब्रूताम्
ब्रुवन्तु
मध्यम
ब्रूतात् / ब्रूताद् / ब्रूहि
ब्रूतम्
ब्रूत
उत्तम
ब्रवाणि
ब्रवाव
ब्रवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अब्रवीत् / अब्रवीद्
अब्रूताम्
अब्रुवन्
मध्यम
अब्रवीः
अब्रूतम्
अब्रूत
उत्तम
अब्रवम्
अब्रूव
अब्रूम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ब्रूयात् / ब्रूयाद्
ब्रूयाताम्
ब्रूयुः
मध्यम
ब्रूयाः
ब्रूयातम्
ब्रूयात
उत्तम
ब्रूयाम्
ब्रूयाव
ब्रूयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उच्यात् / उच्याद्
उच्यास्ताम्
उच्यासुः
मध्यम
उच्याः
उच्यास्तम्
उच्यास्त
उत्तम
उच्यासम्
उच्यास्व
उच्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवोचत् / अवोचद्
अवोचताम्
अवोचन्
मध्यम
अवोचः
अवोचतम्
अवोचत
उत्तम
अवोचम्
अवोचाव
अवोचाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवक्ष्यत् / अवक्ष्यद्
अवक्ष्यताम्
अवक्ष्यन्
मध्यम
अवक्ष्यः
अवक्ष्यतम्
अवक्ष्यत
उत्तम
अवक्ष्यम्
अवक्ष्याव
अवक्ष्याम