बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अबुक्कीत् / अबुक्कीद्
अबुक्किष्टाम्
अबुक्किषुः
मध्यम
अबुक्कीः
अबुक्किष्टम्
अबुक्किष्ट
उत्तम
अबुक्किषम्
अबुक्किष्व
अबुक्किष्म