बल् धातुरूपाणि - बलँ प्राणने - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बलयति
बलयतः
बलयन्ति
मध्यम
बलयसि
बलयथः
बलयथ
उत्तम
बलयामि
बलयावः
बलयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बलयते
बलयेते
बलयन्ते
मध्यम
बलयसे
बलयेथे
बलयध्वे
उत्तम
बलये
बलयावहे
बलयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बलयाञ्चकार / बलयांचकार / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चक्रतुः / बलयांचक्रतुः / बलयाम्बभूवतुः / बलयांबभूवतुः / बलयामासतुः
बलयाञ्चक्रुः / बलयांचक्रुः / बलयाम्बभूवुः / बलयांबभूवुः / बलयामासुः
मध्यम
बलयाञ्चकर्थ / बलयांचकर्थ / बलयाम्बभूविथ / बलयांबभूविथ / बलयामासिथ
बलयाञ्चक्रथुः / बलयांचक्रथुः / बलयाम्बभूवथुः / बलयांबभूवथुः / बलयामासथुः
बलयाञ्चक्र / बलयांचक्र / बलयाम्बभूव / बलयांबभूव / बलयामास
उत्तम
बलयाञ्चकर / बलयांचकर / बलयाञ्चकार / बलयांचकार / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चकृव / बलयांचकृव / बलयाम्बभूविव / बलयांबभूविव / बलयामासिव
बलयाञ्चकृम / बलयांचकृम / बलयाम्बभूविम / बलयांबभूविम / बलयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चक्राते / बलयांचक्राते / बलयाम्बभूवतुः / बलयांबभूवतुः / बलयामासतुः
बलयाञ्चक्रिरे / बलयांचक्रिरे / बलयाम्बभूवुः / बलयांबभूवुः / बलयामासुः
मध्यम
बलयाञ्चकृषे / बलयांचकृषे / बलयाम्बभूविथ / बलयांबभूविथ / बलयामासिथ
बलयाञ्चक्राथे / बलयांचक्राथे / बलयाम्बभूवथुः / बलयांबभूवथुः / बलयामासथुः
बलयाञ्चकृढ्वे / बलयांचकृढ्वे / बलयाम्बभूव / बलयांबभूव / बलयामास
उत्तम
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूव / बलयांबभूव / बलयामास
बलयाञ्चकृवहे / बलयांचकृवहे / बलयाम्बभूविव / बलयांबभूविव / बलयामासिव
बलयाञ्चकृमहे / बलयांचकृमहे / बलयाम्बभूविम / बलयांबभूविम / बलयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बलयिता
बलयितारौ
बलयितारः
मध्यम
बलयितासि
बलयितास्थः
बलयितास्थ
उत्तम
बलयितास्मि
बलयितास्वः
बलयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बलयिता
बलयितारौ
बलयितारः
मध्यम
बलयितासे
बलयितासाथे
बलयिताध्वे
उत्तम
बलयिताहे
बलयितास्वहे
बलयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बलयिष्यति
बलयिष्यतः
बलयिष्यन्ति
मध्यम
बलयिष्यसि
बलयिष्यथः
बलयिष्यथ
उत्तम
बलयिष्यामि
बलयिष्यावः
बलयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बलयिष्यते
बलयिष्येते
बलयिष्यन्ते
मध्यम
बलयिष्यसे
बलयिष्येथे
बलयिष्यध्वे
उत्तम
बलयिष्ये
बलयिष्यावहे
बलयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बलयतात् / बलयताद् / बलयतु
बलयताम्
बलयन्तु
मध्यम
बलयतात् / बलयताद् / बलय
बलयतम्
बलयत
उत्तम
बलयानि
बलयाव
बलयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बलयताम्
बलयेताम्
बलयन्ताम्
मध्यम
बलयस्व
बलयेथाम्
बलयध्वम्
उत्तम
बलयै
बलयावहै
बलयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अबलयत् / अबलयद्
अबलयताम्
अबलयन्
मध्यम
अबलयः
अबलयतम्
अबलयत
उत्तम
अबलयम्
अबलयाव
अबलयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबलयत
अबलयेताम्
अबलयन्त
मध्यम
अबलयथाः
अबलयेथाम्
अबलयध्वम्
उत्तम
अबलये
अबलयावहि
अबलयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बलयेत् / बलयेद्
बलयेताम्
बलयेयुः
मध्यम
बलयेः
बलयेतम्
बलयेत
उत्तम
बलयेयम्
बलयेव
बलयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बलयेत
बलयेयाताम्
बलयेरन्
मध्यम
बलयेथाः
बलयेयाथाम्
बलयेध्वम्
उत्तम
बलयेय
बलयेवहि
बलयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बल्यात् / बल्याद्
बल्यास्ताम्
बल्यासुः
मध्यम
बल्याः
बल्यास्तम्
बल्यास्त
उत्तम
बल्यासम्
बल्यास्व
बल्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बलयिषीष्ट
बलयिषीयास्ताम्
बलयिषीरन्
मध्यम
बलयिषीष्ठाः
बलयिषीयास्थाम्
बलयिषीढ्वम् / बलयिषीध्वम्
उत्तम
बलयिषीय
बलयिषीवहि
बलयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अबीबलत् / अबीबलद्
अबीबलताम्
अबीबलन्
मध्यम
अबीबलः
अबीबलतम्
अबीबलत
उत्तम
अबीबलम्
अबीबलाव
अबीबलाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबीबलत
अबीबलेताम्
अबीबलन्त
मध्यम
अबीबलथाः
अबीबलेथाम्
अबीबलध्वम्
उत्तम
अबीबले
अबीबलावहि
अबीबलामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अबलयिष्यत् / अबलयिष्यद्
अबलयिष्यताम्
अबलयिष्यन्
मध्यम
अबलयिष्यः
अबलयिष्यतम्
अबलयिष्यत
उत्तम
अबलयिष्यम्
अबलयिष्याव
अबलयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबलयिष्यत
अबलयिष्येताम्
अबलयिष्यन्त
मध्यम
अबलयिष्यथाः
अबलयिष्येथाम्
अबलयिष्यध्वम्
उत्तम
अबलयिष्ये
अबलयिष्यावहि
अबलयिष्यामहि