बन्ध् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

बन्धँ बन्धने - क्र्यादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बन्धा / बन्द्धा
बन्धारौ / बन्द्धारौ
बन्धारः / बन्द्धारः
मध्यम
बन्धासि / बन्द्धासि
बन्धास्थः / बन्द्धास्थः
बन्धास्थ / बन्द्धास्थ
उत्तम
बन्धास्मि / बन्द्धास्मि
बन्धास्वः / बन्द्धास्वः
बन्धास्मः / बन्द्धास्मः