बन्ध् धातुरूपाणि - बन्धँ संयमने इति चान्द्राः - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
बन्धयति
बन्धयतः
बन्धयन्ति
मध्यम
बन्धयसि
बन्धयथः
बन्धयथ
उत्तम
बन्धयामि
बन्धयावः
बन्धयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बन्धयाञ्चकार / बन्धयांचकार / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
बन्धयाञ्चक्रतुः / बन्धयांचक्रतुः / बन्धयाम्बभूवतुः / बन्धयांबभूवतुः / बन्धयामासतुः
बन्धयाञ्चक्रुः / बन्धयांचक्रुः / बन्धयाम्बभूवुः / बन्धयांबभूवुः / बन्धयामासुः
मध्यम
बन्धयाञ्चकर्थ / बन्धयांचकर्थ / बन्धयाम्बभूविथ / बन्धयांबभूविथ / बन्धयामासिथ
बन्धयाञ्चक्रथुः / बन्धयांचक्रथुः / बन्धयाम्बभूवथुः / बन्धयांबभूवथुः / बन्धयामासथुः
बन्धयाञ्चक्र / बन्धयांचक्र / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
उत्तम
बन्धयाञ्चकर / बन्धयांचकर / बन्धयाञ्चकार / बन्धयांचकार / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
बन्धयाञ्चकृव / बन्धयांचकृव / बन्धयाम्बभूविव / बन्धयांबभूविव / बन्धयामासिव
बन्धयाञ्चकृम / बन्धयांचकृम / बन्धयाम्बभूविम / बन्धयांबभूविम / बन्धयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
बन्धयिता
बन्धयितारौ
बन्धयितारः
मध्यम
बन्धयितासि
बन्धयितास्थः
बन्धयितास्थ
उत्तम
बन्धयितास्मि
बन्धयितास्वः
बन्धयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
बन्धयिष्यति
बन्धयिष्यतः
बन्धयिष्यन्ति
मध्यम
बन्धयिष्यसि
बन्धयिष्यथः
बन्धयिष्यथ
उत्तम
बन्धयिष्यामि
बन्धयिष्यावः
बन्धयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
बन्धयतात् / बन्धयताद् / बन्धयतु
बन्धयताम्
बन्धयन्तु
मध्यम
बन्धयतात् / बन्धयताद् / बन्धय
बन्धयतम्
बन्धयत
उत्तम
बन्धयानि
बन्धयाव
बन्धयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबन्धयत् / अबन्धयद्
अबन्धयताम्
अबन्धयन्
मध्यम
अबन्धयः
अबन्धयतम्
अबन्धयत
उत्तम
अबन्धयम्
अबन्धयाव
अबन्धयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बन्धयेत् / बन्धयेद्
बन्धयेताम्
बन्धयेयुः
मध्यम
बन्धयेः
बन्धयेतम्
बन्धयेत
उत्तम
बन्धयेयम्
बन्धयेव
बन्धयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बन्ध्यात् / बन्ध्याद्
बन्ध्यास्ताम्
बन्ध्यासुः
मध्यम
बन्ध्याः
बन्ध्यास्तम्
बन्ध्यास्त
उत्तम
बन्ध्यासम्
बन्ध्यास्व
बन्ध्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबबन्धत् / अबबन्धद्
अबबन्धताम्
अबबन्धन्
मध्यम
अबबन्धः
अबबन्धतम्
अबबन्धत
उत्तम
अबबन्धम्
अबबन्धाव
अबबन्धाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबन्धयिष्यत् / अबन्धयिष्यद्
अबन्धयिष्यताम्
अबन्धयिष्यन्
मध्यम
अबन्धयिष्यः
अबन्धयिष्यतम्
अबन्धयिष्यत
उत्तम
अबन्धयिष्यम्
अबन्धयिष्याव
अबन्धयिष्याम