बन्ध् धातुरूपाणि - बन्धँ संयमने इति चान्द्राः - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बन्धयतात् / बन्धयताद् / बन्धयतु
बन्धयताम्
बन्धयन्तु
मध्यम
बन्धयतात् / बन्धयताद् / बन्धय
बन्धयतम्
बन्धयत
उत्तम
बन्धयानि
बन्धयाव
बन्धयाम