बन्ध् धातुरूपाणि - बन्धँ संयमने इति चान्द्राः - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बन्धयति
बन्धयतः
बन्धयन्ति
मध्यम
बन्धयसि
बन्धयथः
बन्धयथ
उत्तम
बन्धयामि
बन्धयावः
बन्धयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बन्धयते
बन्धयेते
बन्धयन्ते
मध्यम
बन्धयसे
बन्धयेथे
बन्धयध्वे
उत्तम
बन्धये
बन्धयावहे
बन्धयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बन्धयाञ्चकार / बन्धयांचकार / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
बन्धयाञ्चक्रतुः / बन्धयांचक्रतुः / बन्धयाम्बभूवतुः / बन्धयांबभूवतुः / बन्धयामासतुः
बन्धयाञ्चक्रुः / बन्धयांचक्रुः / बन्धयाम्बभूवुः / बन्धयांबभूवुः / बन्धयामासुः
मध्यम
बन्धयाञ्चकर्थ / बन्धयांचकर्थ / बन्धयाम्बभूविथ / बन्धयांबभूविथ / बन्धयामासिथ
बन्धयाञ्चक्रथुः / बन्धयांचक्रथुः / बन्धयाम्बभूवथुः / बन्धयांबभूवथुः / बन्धयामासथुः
बन्धयाञ्चक्र / बन्धयांचक्र / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
उत्तम
बन्धयाञ्चकर / बन्धयांचकर / बन्धयाञ्चकार / बन्धयांचकार / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
बन्धयाञ्चकृव / बन्धयांचकृव / बन्धयाम्बभूविव / बन्धयांबभूविव / बन्धयामासिव
बन्धयाञ्चकृम / बन्धयांचकृम / बन्धयाम्बभूविम / बन्धयांबभूविम / बन्धयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बन्धयाञ्चक्रे / बन्धयांचक्रे / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
बन्धयाञ्चक्राते / बन्धयांचक्राते / बन्धयाम्बभूवतुः / बन्धयांबभूवतुः / बन्धयामासतुः
बन्धयाञ्चक्रिरे / बन्धयांचक्रिरे / बन्धयाम्बभूवुः / बन्धयांबभूवुः / बन्धयामासुः
मध्यम
बन्धयाञ्चकृषे / बन्धयांचकृषे / बन्धयाम्बभूविथ / बन्धयांबभूविथ / बन्धयामासिथ
बन्धयाञ्चक्राथे / बन्धयांचक्राथे / बन्धयाम्बभूवथुः / बन्धयांबभूवथुः / बन्धयामासथुः
बन्धयाञ्चकृढ्वे / बन्धयांचकृढ्वे / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
उत्तम
बन्धयाञ्चक्रे / बन्धयांचक्रे / बन्धयाम्बभूव / बन्धयांबभूव / बन्धयामास
बन्धयाञ्चकृवहे / बन्धयांचकृवहे / बन्धयाम्बभूविव / बन्धयांबभूविव / बन्धयामासिव
बन्धयाञ्चकृमहे / बन्धयांचकृमहे / बन्धयाम्बभूविम / बन्धयांबभूविम / बन्धयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बन्धयिता
बन्धयितारौ
बन्धयितारः
मध्यम
बन्धयितासि
बन्धयितास्थः
बन्धयितास्थ
उत्तम
बन्धयितास्मि
बन्धयितास्वः
बन्धयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बन्धयिता
बन्धयितारौ
बन्धयितारः
मध्यम
बन्धयितासे
बन्धयितासाथे
बन्धयिताध्वे
उत्तम
बन्धयिताहे
बन्धयितास्वहे
बन्धयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बन्धयिष्यति
बन्धयिष्यतः
बन्धयिष्यन्ति
मध्यम
बन्धयिष्यसि
बन्धयिष्यथः
बन्धयिष्यथ
उत्तम
बन्धयिष्यामि
बन्धयिष्यावः
बन्धयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बन्धयिष्यते
बन्धयिष्येते
बन्धयिष्यन्ते
मध्यम
बन्धयिष्यसे
बन्धयिष्येथे
बन्धयिष्यध्वे
उत्तम
बन्धयिष्ये
बन्धयिष्यावहे
बन्धयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बन्धयतात् / बन्धयताद् / बन्धयतु
बन्धयताम्
बन्धयन्तु
मध्यम
बन्धयतात् / बन्धयताद् / बन्धय
बन्धयतम्
बन्धयत
उत्तम
बन्धयानि
बन्धयाव
बन्धयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बन्धयताम्
बन्धयेताम्
बन्धयन्ताम्
मध्यम
बन्धयस्व
बन्धयेथाम्
बन्धयध्वम्
उत्तम
बन्धयै
बन्धयावहै
बन्धयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अबन्धयत् / अबन्धयद्
अबन्धयताम्
अबन्धयन्
मध्यम
अबन्धयः
अबन्धयतम्
अबन्धयत
उत्तम
अबन्धयम्
अबन्धयाव
अबन्धयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबन्धयत
अबन्धयेताम्
अबन्धयन्त
मध्यम
अबन्धयथाः
अबन्धयेथाम्
अबन्धयध्वम्
उत्तम
अबन्धये
अबन्धयावहि
अबन्धयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बन्धयेत् / बन्धयेद्
बन्धयेताम्
बन्धयेयुः
मध्यम
बन्धयेः
बन्धयेतम्
बन्धयेत
उत्तम
बन्धयेयम्
बन्धयेव
बन्धयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बन्धयेत
बन्धयेयाताम्
बन्धयेरन्
मध्यम
बन्धयेथाः
बन्धयेयाथाम्
बन्धयेध्वम्
उत्तम
बन्धयेय
बन्धयेवहि
बन्धयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
बन्ध्यात् / बन्ध्याद्
बन्ध्यास्ताम्
बन्ध्यासुः
मध्यम
बन्ध्याः
बन्ध्यास्तम्
बन्ध्यास्त
उत्तम
बन्ध्यासम्
बन्ध्यास्व
बन्ध्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
बन्धयिषीष्ट
बन्धयिषीयास्ताम्
बन्धयिषीरन्
मध्यम
बन्धयिषीष्ठाः
बन्धयिषीयास्थाम्
बन्धयिषीढ्वम् / बन्धयिषीध्वम्
उत्तम
बन्धयिषीय
बन्धयिषीवहि
बन्धयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अबबन्धत् / अबबन्धद्
अबबन्धताम्
अबबन्धन्
मध्यम
अबबन्धः
अबबन्धतम्
अबबन्धत
उत्तम
अबबन्धम्
अबबन्धाव
अबबन्धाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबबन्धत
अबबन्धेताम्
अबबन्धन्त
मध्यम
अबबन्धथाः
अबबन्धेथाम्
अबबन्धध्वम्
उत्तम
अबबन्धे
अबबन्धावहि
अबबन्धामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अबन्धयिष्यत् / अबन्धयिष्यद्
अबन्धयिष्यताम्
अबन्धयिष्यन्
मध्यम
अबन्धयिष्यः
अबन्धयिष्यतम्
अबन्धयिष्यत
उत्तम
अबन्धयिष्यम्
अबन्धयिष्याव
अबन्धयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अबन्धयिष्यत
अबन्धयिष्येताम्
अबन्धयिष्यन्त
मध्यम
अबन्धयिष्यथाः
अबन्धयिष्येथाम्
अबन्धयिष्यध्वम्
उत्तम
अबन्धयिष्ये
अबन्धयिष्यावहि
अबन्धयिष्यामहि