बन्ध् धातुरूपाणि - बन्धँ संयमने इति चान्द्राः - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अबन्धयिष्यत
अबन्धयिष्येताम्
अबन्धयिष्यन्त
मध्यम
अबन्धयिष्यथाः
अबन्धयिष्येथाम्
अबन्धयिष्यध्वम्
उत्तम
अबन्धयिष्ये
अबन्धयिष्यावहि
अबन्धयिष्यामहि