बन्ध् धातुरूपाणि - बन्धँ संयमने इति चान्द्राः - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बन्धयिता
बन्धयितारौ
बन्धयितारः
मध्यम
बन्धयितासि
बन्धयितास्थः
बन्धयितास्थ
उत्तम
बन्धयितास्मि
बन्धयितास्वः
बन्धयितास्मः