बन्ध् धातुरूपाणि - बन्धँ संयमने इति चान्द्राः - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बन्धयिता
बन्धयितारौ
बन्धयितारः
मध्यम
बन्धयितासे
बन्धयितासाथे
बन्धयिताध्वे
उत्तम
बन्धयिताहे
बन्धयितास्वहे
बन्धयितास्महे