बन्ध् धातुरूपाणि - बन्धँ संयमने इति चान्द्राः - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बन्ध्यात् / बन्ध्याद्
बन्ध्यास्ताम्
बन्ध्यासुः
मध्यम
बन्ध्याः
बन्ध्यास्तम्
बन्ध्यास्त
उत्तम
बन्ध्यासम्
बन्ध्यास्व
बन्ध्यास्म