बन्ध् धातुरूपाणि

बन्धँ बन्धने - क्र्यादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
बध्नाति
बध्नीतः
बध्नन्ति
मध्यम
बध्नासि
बध्नीथः
बध्नीथ
उत्तम
बध्नामि
बध्नीवः
बध्नीमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बबन्ध
बबन्धतुः
बबन्धुः
मध्यम
बबन्धिथ / बबन्ध / बबन्द्ध
बबन्धथुः
बबन्ध
उत्तम
बबन्ध
बबन्धिव
बबन्धिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
बन्धा / बन्द्धा
बन्धारौ / बन्द्धारौ
बन्धारः / बन्द्धारः
मध्यम
बन्धासि / बन्द्धासि
बन्धास्थः / बन्द्धास्थः
बन्धास्थ / बन्द्धास्थ
उत्तम
बन्धास्मि / बन्द्धास्मि
बन्धास्वः / बन्द्धास्वः
बन्धास्मः / बन्द्धास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
भन्त्स्यति
भन्त्स्यतः
भन्त्स्यन्ति
मध्यम
भन्त्स्यसि
भन्त्स्यथः
भन्त्स्यथ
उत्तम
भन्त्स्यामि
भन्त्स्यावः
भन्त्स्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
बध्नीतात् / बध्नीताद् / बध्नातु
बध्नीताम्
बध्नन्तु
मध्यम
बध्नीतात् / बध्नीताद् / बधान
बध्नीतम्
बध्नीत
उत्तम
बध्नानि
बध्नाव
बध्नाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबध्नात् / अबध्नाद्
अबध्नीताम्
अबध्नन्
मध्यम
अबध्नाः
अबध्नीतम्
अबध्नीत
उत्तम
अबध्नाम्
अबध्नीव
अबध्नीम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बध्नीयात् / बध्नीयाद्
बध्नीयाताम्
बध्नीयुः
मध्यम
बध्नीयाः
बध्नीयातम्
बध्नीयात
उत्तम
बध्नीयाम्
बध्नीयाव
बध्नीयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बध्यात् / बध्याद्
बध्यास्ताम्
बध्यासुः
मध्यम
बध्याः
बध्यास्तम्
बध्यास्त
उत्तम
बध्यासम्
बध्यास्व
बध्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभान्त्सीत् / अभान्त्सीद्
अबान्धाम् / अबान्द्धाम्
अभान्त्सुः
मध्यम
अभान्त्सीः
अबान्धम् / अबान्द्धम्
अबान्ध / अबान्द्ध
उत्तम
अभान्त्सम्
अभान्त्स्व
अभान्त्स्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभन्त्स्यत् / अभन्त्स्यद्
अभन्त्स्यताम्
अभन्त्स्यन्
मध्यम
अभन्त्स्यः
अभन्त्स्यतम्
अभन्त्स्यत
उत्तम
अभन्त्स्यम्
अभन्त्स्याव
अभन्त्स्याम