बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
बदति
बदतः
बदन्ति
मध्यम
बदसि
बदथः
बदथ
उत्तम
बदामि
बदावः
बदामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बबाद
बेदतुः
बेदुः
मध्यम
बेदिथ
बेदथुः
बेद
उत्तम
बबद / बबाद
बेदिव
बेदिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
बदिता
बदितारौ
बदितारः
मध्यम
बदितासि
बदितास्थः
बदितास्थ
उत्तम
बदितास्मि
बदितास्वः
बदितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
बदिष्यति
बदिष्यतः
बदिष्यन्ति
मध्यम
बदिष्यसि
बदिष्यथः
बदिष्यथ
उत्तम
बदिष्यामि
बदिष्यावः
बदिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
बदतात् / बदताद् / बदतु
बदताम्
बदन्तु
मध्यम
बदतात् / बदताद् / बद
बदतम्
बदत
उत्तम
बदानि
बदाव
बदाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबदत् / अबदद्
अबदताम्
अबदन्
मध्यम
अबदः
अबदतम्
अबदत
उत्तम
अबदम्
अबदाव
अबदाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बदेत् / बदेद्
बदेताम्
बदेयुः
मध्यम
बदेः
बदेतम्
बदेत
उत्तम
बदेयम्
बदेव
बदेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बद्यात् / बद्याद्
बद्यास्ताम्
बद्यासुः
मध्यम
बद्याः
बद्यास्तम्
बद्यास्त
उत्तम
बद्यासम्
बद्यास्व
बद्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबादीत् / अबादीद् / अबदीत् / अबदीद्
अबादिष्टाम् / अबदिष्टाम्
अबादिषुः / अबदिषुः
मध्यम
अबादीः / अबदीः
अबादिष्टम् / अबदिष्टम्
अबादिष्ट / अबदिष्ट
उत्तम
अबादिषम् / अबदिषम्
अबादिष्व / अबदिष्व
अबादिष्म / अबदिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबदिष्यत् / अबदिष्यद्
अबदिष्यताम्
अबदिष्यन्
मध्यम
अबदिष्यः
अबदिष्यतम्
अबदिष्यत
उत्तम
अबदिष्यम्
अबदिष्याव
अबदिष्याम