बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अबादीत् / अबादीद् / अबदीत् / अबदीद्
अबादिष्टाम् / अबदिष्टाम्
अबादिषुः / अबदिषुः
मध्यम
अबादीः / अबदीः
अबादिष्टम् / अबदिष्टम्
अबादिष्ट / अबदिष्ट
उत्तम
अबादिषम् / अबदिषम्
अबादिष्व / अबदिष्व
अबादिष्म / अबदिष्म