फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पफक्क
पफक्कतुः
पफक्कुः
मध्यम
पफक्किथ
पफक्कथुः
पफक्क
उत्तम
पफक्क
पफक्किव
पफक्किम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पफक्के
पफक्काते
पफक्किरे
मध्यम
पफक्किषे
पफक्काथे
पफक्किध्वे
उत्तम
पफक्के
पफक्किवहे
पफक्किमहे
 


सनादि प्रत्ययाः

उपसर्गाः