प्सा धातुरूपाणि - प्सा भक्षणे - अदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
प्सेयात् / प्सेयाद् / प्सायात् / प्सायाद्
प्सेयास्ताम् / प्सायास्ताम्
प्सेयासुः / प्सायासुः
मध्यम
प्सेयाः / प्सायाः
प्सेयास्तम् / प्सायास्तम्
प्सेयास्त / प्सायास्त
उत्तम
प्सेयासम् / प्सायासम्
प्सेयास्व / प्सायास्व
प्सेयास्म / प्सायास्म