प्लु धातुरूपाणि

प्लुङ् गतौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लवते
प्लवेते
प्लवन्ते
मध्यम
प्लवसे
प्लवेथे
प्लवध्वे
उत्तम
प्लवे
प्लवावहे
प्लवामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पुप्लुवे
पुप्लुवाते
पुप्लुविरे
मध्यम
पुप्लुविषे
पुप्लुवाथे
पुप्लुविढ्वे / पुप्लुविध्वे
उत्तम
पुप्लुवे
पुप्लुविवहे
पुप्लुविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लोता
प्लोतारौ
प्लोतारः
मध्यम
प्लोतासे
प्लोतासाथे
प्लोताध्वे
उत्तम
प्लोताहे
प्लोतास्वहे
प्लोतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लोष्यते
प्लोष्येते
प्लोष्यन्ते
मध्यम
प्लोष्यसे
प्लोष्येथे
प्लोष्यध्वे
उत्तम
प्लोष्ये
प्लोष्यावहे
प्लोष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लवताम्
प्लवेताम्
प्लवन्ताम्
मध्यम
प्लवस्व
प्लवेथाम्
प्लवध्वम्
उत्तम
प्लवै
प्लवावहै
प्लवामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्लवत
अप्लवेताम्
अप्लवन्त
मध्यम
अप्लवथाः
अप्लवेथाम्
अप्लवध्वम्
उत्तम
अप्लवे
अप्लवावहि
अप्लवामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्लवेत
प्लवेयाताम्
प्लवेरन्
मध्यम
प्लवेथाः
प्लवेयाथाम्
प्लवेध्वम्
उत्तम
प्लवेय
प्लवेवहि
प्लवेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्लोषीष्ट
प्लोषीयास्ताम्
प्लोषीरन्
मध्यम
प्लोषीष्ठाः
प्लोषीयास्थाम्
प्लोषीढ्वम्
उत्तम
प्लोषीय
प्लोषीवहि
प्लोषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्लोष्ट
अप्लोषाताम्
अप्लोषत
मध्यम
अप्लोष्ठाः
अप्लोषाथाम्
अप्लोढ्वम्
उत्तम
अप्लोषि
अप्लोष्वहि
अप्लोष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्लोष्यत
अप्लोष्येताम्
अप्लोष्यन्त
मध्यम
अप्लोष्यथाः
अप्लोष्येथाम्
अप्लोष्यध्वम्
उत्तम
अप्लोष्ये
अप्लोष्यावहि
अप्लोष्यामहि