पॄ धातुरूपाणि - पॄ पालनपूरणयोः - जुहोत्यादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पिपर्ति
पिपूर्तः
पिपुरति
मध्यम
पिपर्षि
पिपूर्थः
पिपूर्थ
उत्तम
पिपर्मि
पिपूर्वः
पिपूर्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पपार
पप्रतुः / पपरतुः
पप्रुः / पपरुः
मध्यम
पपरिथ
पप्रथुः / पपरथुः
पप्र / पपर
उत्तम
पपर / पपार
पप्रिव / पपरिव
पप्रिम / पपरिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
परीता / परिता
परीतारौ / परितारौ
परीतारः / परितारः
मध्यम
परीतासि / परितासि
परीतास्थः / परितास्थः
परीतास्थ / परितास्थ
उत्तम
परीतास्मि / परितास्मि
परीतास्वः / परितास्वः
परीतास्मः / परितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
परीष्यति / परिष्यति
परीष्यतः / परिष्यतः
परीष्यन्ति / परिष्यन्ति
मध्यम
परीष्यसि / परिष्यसि
परीष्यथः / परिष्यथः
परीष्यथ / परिष्यथ
उत्तम
परीष्यामि / परिष्यामि
परीष्यावः / परिष्यावः
परीष्यामः / परिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पिपूर्तात् / पिपूर्ताद् / पिपर्तु
पिपूर्ताम्
पिपुरतु
मध्यम
पिपूर्तात् / पिपूर्ताद् / पिपूर्हि
पिपूर्तम्
पिपूर्त
उत्तम
पिपराणि
पिपराव
पिपराम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिपः
अपिपूर्ताम्
अपिपरुः
मध्यम
अपिपः
अपिपूर्तम्
अपिपूर्त
उत्तम
अपिपरम्
अपिपूर्व
अपिपूर्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पिपूर्यात् / पिपूर्याद्
पिपूर्याताम्
पिपूर्युः
मध्यम
पिपूर्याः
पिपूर्यातम्
पिपूर्यात
उत्तम
पिपूर्याम्
पिपूर्याव
पिपूर्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पूर्यात् / पूर्याद्
पूर्यास्ताम्
पूर्यासुः
मध्यम
पूर्याः
पूर्यास्तम्
पूर्यास्त
उत्तम
पूर्यासम्
पूर्यास्व
पूर्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपारीत् / अपारीद्
अपारिष्टाम्
अपारिषुः
मध्यम
अपारीः
अपारिष्टम्
अपारिष्ट
उत्तम
अपारिषम्
अपारिष्व
अपारिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपरीष्यत् / अपरीष्यद् / अपरिष्यत् / अपरिष्यद्
अपरीष्यताम् / अपरिष्यताम्
अपरीष्यन् / अपरिष्यन्
मध्यम
अपरीष्यः / अपरिष्यः
अपरीष्यतम् / अपरिष्यतम्
अपरीष्यत / अपरिष्यत
उत्तम
अपरीष्यम् / अपरिष्यम्
अपरीष्याव / अपरिष्याव
अपरीष्याम / अपरिष्याम