पृच् धातुरूपाणि - पृचीँ सम्पर्चने सम्पर्के - अदादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पृक्ते
पृचाते
पृचते
मध्यम
पृक्षे
पृचाथे
पृग्ध्वे
उत्तम
पृचे
पृच्वहे
पृच्महे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पपृचे
पपृचाते
पपृचिरे
मध्यम
पपृचिषे
पपृचाथे
पपृचिध्वे
उत्तम
पपृचे
पपृचिवहे
पपृचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्चिता
पर्चितारौ
पर्चितारः
मध्यम
पर्चितासे
पर्चितासाथे
पर्चिताध्वे
उत्तम
पर्चिताहे
पर्चितास्वहे
पर्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्चिष्यते
पर्चिष्येते
पर्चिष्यन्ते
मध्यम
पर्चिष्यसे
पर्चिष्येथे
पर्चिष्यध्वे
उत्तम
पर्चिष्ये
पर्चिष्यावहे
पर्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पृक्ताम्
पृचाताम्
पृचताम्
मध्यम
पृक्ष्व
पृचाथाम्
पृग्ध्वम्
उत्तम
पर्चै
पर्चावहै
पर्चामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपृक्त
अपृचाताम्
अपृचत
मध्यम
अपृक्थाः
अपृचाथाम्
अपृग्ध्वम्
उत्तम
अपृचि
अपृच्वहि
अपृच्महि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पृचीत
पृचीयाताम्
पृचीरन्
मध्यम
पृचीथाः
पृचीयाथाम्
पृचीध्वम्
उत्तम
पृचीय
पृचीवहि
पृचीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्चिषीष्ट
पर्चिषीयास्ताम्
पर्चिषीरन्
मध्यम
पर्चिषीष्ठाः
पर्चिषीयास्थाम्
पर्चिषीध्वम्
उत्तम
पर्चिषीय
पर्चिषीवहि
पर्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपर्चिष्ट
अपर्चिषाताम्
अपर्चिषत
मध्यम
अपर्चिष्ठाः
अपर्चिषाथाम्
अपर्चिढ्वम्
उत्तम
अपर्चिषि
अपर्चिष्वहि
अपर्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपर्चिष्यत
अपर्चिष्येताम्
अपर्चिष्यन्त
मध्यम
अपर्चिष्यथाः
अपर्चिष्येथाम्
अपर्चिष्यध्वम्
उत्तम
अपर्चिष्ये
अपर्चिष्यावहि
अपर्चिष्यामहि