पूर् धातुरूपाणि - पूरीँ आप्यायने - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पूरयिता / पूरिता
पूरयितारौ / पूरितारौ
पूरयितारः / पूरितारः
मध्यम
पूरयितासि / पूरितासि
पूरयितास्थः / पूरितास्थः
पूरयितास्थ / पूरितास्थ
उत्तम
पूरयितास्मि / पूरितास्मि
पूरयितास्वः / पूरितास्वः
पूरयितास्मः / पूरितास्मः