पूय् धातुरूपाणि - पूयीँ विशरणे दुर्गन्धे च - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पूयिषीष्ट
पूयिषीयास्ताम्
पूयिषीरन्
मध्यम
पूयिषीष्ठाः
पूयिषीयास्थाम्
पूयिषीढ्वम् / पूयिषीध्वम्
उत्तम
पूयिषीय
पूयिषीवहि
पूयिषीमहि