पुष् धातुरूपाणि - पुषँ विभागे च इति केचित् - दिवादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पुष्येत् / पुष्येद्
पुष्येताम्
पुष्येयुः
मध्यम
पुष्येः
पुष्येतम्
पुष्येत
उत्तम
पुष्येयम्
पुष्येव
पुष्येम