पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पुन्थ्यात् / पुन्थ्याद्
पुन्थ्यास्ताम्
पुन्थ्यासुः
मध्यम
पुन्थ्याः
पुन्थ्यास्तम्
पुन्थ्यास्त
उत्तम
पुन्थ्यासम्
पुन्थ्यास्व
पुन्थ्यास्म