पिश् धातुरूपाणि - पिशँ अवयवे अयं दीपनायामपि - तुदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पिंशति
पिंशतः
पिंशन्ति
मध्यम
पिंशसि
पिंशथः
पिंशथ
उत्तम
पिंशामि
पिंशावः
पिंशामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पिपेश
पिपिशतुः
पिपिशुः
मध्यम
पिपेशिथ
पिपिशथुः
पिपिश
उत्तम
पिपेश
पिपिशिव
पिपिशिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पेशिता
पेशितारौ
पेशितारः
मध्यम
पेशितासि
पेशितास्थः
पेशितास्थ
उत्तम
पेशितास्मि
पेशितास्वः
पेशितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पेशिष्यति
पेशिष्यतः
पेशिष्यन्ति
मध्यम
पेशिष्यसि
पेशिष्यथः
पेशिष्यथ
उत्तम
पेशिष्यामि
पेशिष्यावः
पेशिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पिंशतात् / पिंशताद् / पिंशतु
पिंशताम्
पिंशन्तु
मध्यम
पिंशतात् / पिंशताद् / पिंश
पिंशतम्
पिंशत
उत्तम
पिंशानि
पिंशाव
पिंशाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिंशत् / अपिंशद्
अपिंशताम्
अपिंशन्
मध्यम
अपिंशः
अपिंशतम्
अपिंशत
उत्तम
अपिंशम्
अपिंशाव
अपिंशाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पिंशेत् / पिंशेद्
पिंशेताम्
पिंशेयुः
मध्यम
पिंशेः
पिंशेतम्
पिंशेत
उत्तम
पिंशेयम्
पिंशेव
पिंशेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पिश्यात् / पिश्याद्
पिश्यास्ताम्
पिश्यासुः
मध्यम
पिश्याः
पिश्यास्तम्
पिश्यास्त
उत्तम
पिश्यासम्
पिश्यास्व
पिश्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपेशीत् / अपेशीद्
अपेशिष्टाम्
अपेशिषुः
मध्यम
अपेशीः
अपेशिष्टम्
अपेशिष्ट
उत्तम
अपेशिषम्
अपेशिष्व
अपेशिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपेशिष्यत् / अपेशिष्यद्
अपेशिष्यताम्
अपेशिष्यन्
मध्यम
अपेशिष्यः
अपेशिष्यतम्
अपेशिष्यत
उत्तम
अपेशिष्यम्
अपेशिष्याव
अपेशिष्याम