पिश् धातुरूपाणि - पिशँ नाशने - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पेशयति
पेशयतः
पेशयन्ति
मध्यम
पेशयसि
पेशयथः
पेशयथ
उत्तम
पेशयामि
पेशयावः
पेशयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पेशयाञ्चकार / पेशयांचकार / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चक्रतुः / पेशयांचक्रतुः / पेशयाम्बभूवतुः / पेशयांबभूवतुः / पेशयामासतुः
पेशयाञ्चक्रुः / पेशयांचक्रुः / पेशयाम्बभूवुः / पेशयांबभूवुः / पेशयामासुः
मध्यम
पेशयाञ्चकर्थ / पेशयांचकर्थ / पेशयाम्बभूविथ / पेशयांबभूविथ / पेशयामासिथ
पेशयाञ्चक्रथुः / पेशयांचक्रथुः / पेशयाम्बभूवथुः / पेशयांबभूवथुः / पेशयामासथुः
पेशयाञ्चक्र / पेशयांचक्र / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
उत्तम
पेशयाञ्चकर / पेशयांचकर / पेशयाञ्चकार / पेशयांचकार / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चकृव / पेशयांचकृव / पेशयाम्बभूविव / पेशयांबभूविव / पेशयामासिव
पेशयाञ्चकृम / पेशयांचकृम / पेशयाम्बभूविम / पेशयांबभूविम / पेशयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पेशयिता
पेशयितारौ
पेशयितारः
मध्यम
पेशयितासि
पेशयितास्थः
पेशयितास्थ
उत्तम
पेशयितास्मि
पेशयितास्वः
पेशयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पेशयिष्यति
पेशयिष्यतः
पेशयिष्यन्ति
मध्यम
पेशयिष्यसि
पेशयिष्यथः
पेशयिष्यथ
उत्तम
पेशयिष्यामि
पेशयिष्यावः
पेशयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पेशयतात् / पेशयताद् / पेशयतु
पेशयताम्
पेशयन्तु
मध्यम
पेशयतात् / पेशयताद् / पेशय
पेशयतम्
पेशयत
उत्तम
पेशयानि
पेशयाव
पेशयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपेशयत् / अपेशयद्
अपेशयताम्
अपेशयन्
मध्यम
अपेशयः
अपेशयतम्
अपेशयत
उत्तम
अपेशयम्
अपेशयाव
अपेशयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पेशयेत् / पेशयेद्
पेशयेताम्
पेशयेयुः
मध्यम
पेशयेः
पेशयेतम्
पेशयेत
उत्तम
पेशयेयम्
पेशयेव
पेशयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पेश्यात् / पेश्याद्
पेश्यास्ताम्
पेश्यासुः
मध्यम
पेश्याः
पेश्यास्तम्
पेश्यास्त
उत्तम
पेश्यासम्
पेश्यास्व
पेश्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपीपिशत् / अपीपिशद्
अपीपिशताम्
अपीपिशन्
मध्यम
अपीपिशः
अपीपिशतम्
अपीपिशत
उत्तम
अपीपिशम्
अपीपिशाव
अपीपिशाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपेशयिष्यत् / अपेशयिष्यद्
अपेशयिष्यताम्
अपेशयिष्यन्
मध्यम
अपेशयिष्यः
अपेशयिष्यतम्
अपेशयिष्यत
उत्तम
अपेशयिष्यम्
अपेशयिष्याव
अपेशयिष्याम