पिश् धातुरूपाणि - पिशँ नाशने - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पेशयते
पेशयेते
पेशयन्ते
मध्यम
पेशयसे
पेशयेथे
पेशयध्वे
उत्तम
पेशये
पेशयावहे
पेशयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पेशयाञ्चक्रे / पेशयांचक्रे / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चक्राते / पेशयांचक्राते / पेशयाम्बभूवतुः / पेशयांबभूवतुः / पेशयामासतुः
पेशयाञ्चक्रिरे / पेशयांचक्रिरे / पेशयाम्बभूवुः / पेशयांबभूवुः / पेशयामासुः
मध्यम
पेशयाञ्चकृषे / पेशयांचकृषे / पेशयाम्बभूविथ / पेशयांबभूविथ / पेशयामासिथ
पेशयाञ्चक्राथे / पेशयांचक्राथे / पेशयाम्बभूवथुः / पेशयांबभूवथुः / पेशयामासथुः
पेशयाञ्चकृढ्वे / पेशयांचकृढ्वे / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
उत्तम
पेशयाञ्चक्रे / पेशयांचक्रे / पेशयाम्बभूव / पेशयांबभूव / पेशयामास
पेशयाञ्चकृवहे / पेशयांचकृवहे / पेशयाम्बभूविव / पेशयांबभूविव / पेशयामासिव
पेशयाञ्चकृमहे / पेशयांचकृमहे / पेशयाम्बभूविम / पेशयांबभूविम / पेशयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पेशयिता
पेशयितारौ
पेशयितारः
मध्यम
पेशयितासे
पेशयितासाथे
पेशयिताध्वे
उत्तम
पेशयिताहे
पेशयितास्वहे
पेशयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पेशयिष्यते
पेशयिष्येते
पेशयिष्यन्ते
मध्यम
पेशयिष्यसे
पेशयिष्येथे
पेशयिष्यध्वे
उत्तम
पेशयिष्ये
पेशयिष्यावहे
पेशयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पेशयताम्
पेशयेताम्
पेशयन्ताम्
मध्यम
पेशयस्व
पेशयेथाम्
पेशयध्वम्
उत्तम
पेशयै
पेशयावहै
पेशयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपेशयत
अपेशयेताम्
अपेशयन्त
मध्यम
अपेशयथाः
अपेशयेथाम्
अपेशयध्वम्
उत्तम
अपेशये
अपेशयावहि
अपेशयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पेशयेत
पेशयेयाताम्
पेशयेरन्
मध्यम
पेशयेथाः
पेशयेयाथाम्
पेशयेध्वम्
उत्तम
पेशयेय
पेशयेवहि
पेशयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पेशयिषीष्ट
पेशयिषीयास्ताम्
पेशयिषीरन्
मध्यम
पेशयिषीष्ठाः
पेशयिषीयास्थाम्
पेशयिषीढ्वम् / पेशयिषीध्वम्
उत्तम
पेशयिषीय
पेशयिषीवहि
पेशयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपीपिशत
अपीपिशेताम्
अपीपिशन्त
मध्यम
अपीपिशथाः
अपीपिशेथाम्
अपीपिशध्वम्
उत्तम
अपीपिशे
अपीपिशावहि
अपीपिशामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपेशयिष्यत
अपेशयिष्येताम्
अपेशयिष्यन्त
मध्यम
अपेशयिष्यथाः
अपेशयिष्येथाम्
अपेशयिष्यध्वम्
उत्तम
अपेशयिष्ये
अपेशयिष्यावहि
अपेशयिष्यामहि