पल्ल् धातुरूपाणि - पल्लँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पल्लति
पल्लतः
पल्लन्ति
मध्यम
पल्लसि
पल्लथः
पल्लथ
उत्तम
पल्लामि
पल्लावः
पल्लामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पपल्ल
पपल्लतुः
पपल्लुः
मध्यम
पपल्लिथ
पपल्लथुः
पपल्ल
उत्तम
पपल्ल
पपल्लिव
पपल्लिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पल्लिता
पल्लितारौ
पल्लितारः
मध्यम
पल्लितासि
पल्लितास्थः
पल्लितास्थ
उत्तम
पल्लितास्मि
पल्लितास्वः
पल्लितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पल्लिष्यति
पल्लिष्यतः
पल्लिष्यन्ति
मध्यम
पल्लिष्यसि
पल्लिष्यथः
पल्लिष्यथ
उत्तम
पल्लिष्यामि
पल्लिष्यावः
पल्लिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पल्लतात् / पल्लताद् / पल्लतु
पल्लताम्
पल्लन्तु
मध्यम
पल्लतात् / पल्लताद् / पल्ल
पल्लतम्
पल्लत
उत्तम
पल्लानि
पल्लाव
पल्लाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपल्लत् / अपल्लद्
अपल्लताम्
अपल्लन्
मध्यम
अपल्लः
अपल्लतम्
अपल्लत
उत्तम
अपल्लम्
अपल्लाव
अपल्लाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पल्लेत् / पल्लेद्
पल्लेताम्
पल्लेयुः
मध्यम
पल्लेः
पल्लेतम्
पल्लेत
उत्तम
पल्लेयम्
पल्लेव
पल्लेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पल्ल्यात् / पल्ल्याद्
पल्ल्यास्ताम्
पल्ल्यासुः
मध्यम
पल्ल्याः
पल्ल्यास्तम्
पल्ल्यास्त
उत्तम
पल्ल्यासम्
पल्ल्यास्व
पल्ल्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपल्लीत् / अपल्लीद्
अपल्लिष्टाम्
अपल्लिषुः
मध्यम
अपल्लीः
अपल्लिष्टम्
अपल्लिष्ट
उत्तम
अपल्लिषम्
अपल्लिष्व
अपल्लिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपल्लिष्यत् / अपल्लिष्यद्
अपल्लिष्यताम्
अपल्लिष्यन्
मध्यम
अपल्लिष्यः
अपल्लिष्यतम्
अपल्लिष्यत
उत्तम
अपल्लिष्यम्
अपल्लिष्याव
अपल्लिष्याम