पर्व् धातुरूपाणि - पर्वँ पूरणे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्वति
पर्वतः
पर्वन्ति
मध्यम
पर्वसि
पर्वथः
पर्वथ
उत्तम
पर्वामि
पर्वावः
पर्वामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पपर्व
पपर्वतुः
पपर्वुः
मध्यम
पपर्विथ
पपर्वथुः
पपर्व
उत्तम
पपर्व
पपर्विव
पपर्विम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्विता
पर्वितारौ
पर्वितारः
मध्यम
पर्वितासि
पर्वितास्थः
पर्वितास्थ
उत्तम
पर्वितास्मि
पर्वितास्वः
पर्वितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्विष्यति
पर्विष्यतः
पर्विष्यन्ति
मध्यम
पर्विष्यसि
पर्विष्यथः
पर्विष्यथ
उत्तम
पर्विष्यामि
पर्विष्यावः
पर्विष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्वतात् / पर्वताद् / पर्वतु
पर्वताम्
पर्वन्तु
मध्यम
पर्वतात् / पर्वताद् / पर्व
पर्वतम्
पर्वत
उत्तम
पर्वाणि
पर्वाव
पर्वाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपर्वत् / अपर्वद्
अपर्वताम्
अपर्वन्
मध्यम
अपर्वः
अपर्वतम्
अपर्वत
उत्तम
अपर्वम्
अपर्वाव
अपर्वाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्वेत् / पर्वेद्
पर्वेताम्
पर्वेयुः
मध्यम
पर्वेः
पर्वेतम्
पर्वेत
उत्तम
पर्वेयम्
पर्वेव
पर्वेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्व्यात् / पर्व्याद्
पर्व्यास्ताम्
पर्व्यासुः
मध्यम
पर्व्याः
पर्व्यास्तम्
पर्व्यास्त
उत्तम
पर्व्यासम्
पर्व्यास्व
पर्व्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपर्वीत् / अपर्वीद्
अपर्विष्टाम्
अपर्विषुः
मध्यम
अपर्वीः
अपर्विष्टम्
अपर्विष्ट
उत्तम
अपर्विषम्
अपर्विष्व
अपर्विष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपर्विष्यत् / अपर्विष्यद्
अपर्विष्यताम्
अपर्विष्यन्
मध्यम
अपर्विष्यः
अपर्विष्यतम्
अपर्विष्यत
उत्तम
अपर्विष्यम्
अपर्विष्याव
अपर्विष्याम