पय् धातुरूपाणि - पयँ गतौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पयते
पयेते
पयन्ते
मध्यम
पयसे
पयेथे
पयध्वे
उत्तम
पये
पयावहे
पयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पेये
पेयाते
पेयिरे
मध्यम
पेयिषे
पेयाथे
पेयिढ्वे / पेयिध्वे
उत्तम
पेये
पेयिवहे
पेयिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पयिता
पयितारौ
पयितारः
मध्यम
पयितासे
पयितासाथे
पयिताध्वे
उत्तम
पयिताहे
पयितास्वहे
पयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पयिष्यते
पयिष्येते
पयिष्यन्ते
मध्यम
पयिष्यसे
पयिष्येथे
पयिष्यध्वे
उत्तम
पयिष्ये
पयिष्यावहे
पयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पयताम्
पयेताम्
पयन्ताम्
मध्यम
पयस्व
पयेथाम्
पयध्वम्
उत्तम
पयै
पयावहै
पयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपयत
अपयेताम्
अपयन्त
मध्यम
अपयथाः
अपयेथाम्
अपयध्वम्
उत्तम
अपये
अपयावहि
अपयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पयेत
पयेयाताम्
पयेरन्
मध्यम
पयेथाः
पयेयाथाम्
पयेध्वम्
उत्तम
पयेय
पयेवहि
पयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पयिषीष्ट
पयिषीयास्ताम्
पयिषीरन्
मध्यम
पयिषीष्ठाः
पयिषीयास्थाम्
पयिषीढ्वम् / पयिषीध्वम्
उत्तम
पयिषीय
पयिषीवहि
पयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपयिष्ट
अपयिषाताम्
अपयिषत
मध्यम
अपयिष्ठाः
अपयिषाथाम्
अपयिढ्वम् / अपयिध्वम्
उत्तम
अपयिषि
अपयिष्वहि
अपयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपयिष्यत
अपयिष्येताम्
अपयिष्यन्त
मध्यम
अपयिष्यथाः
अपयिष्येथाम्
अपयिष्यध्वम्
उत्तम
अपयिष्ये
अपयिष्यावहि
अपयिष्यामहि