पन् धातुरूपाणि - पनँ च व्यवहारे स्तुतौ च - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पनायते
पनायेते
पनायन्ते
मध्यम
पनायसे
पनायेथे
पनायध्वे
उत्तम
पनाये
पनायावहे
पनायामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पनायाञ्चक्रे / पनायांचक्रे / पनायाम्बभूव / पनायांबभूव / पनायामास / पेने
पनायाञ्चक्राते / पनायांचक्राते / पनायाम्बभूवतुः / पनायांबभूवतुः / पनायामासतुः / पेनाते
पनायाञ्चक्रिरे / पनायांचक्रिरे / पनायाम्बभूवुः / पनायांबभूवुः / पनायामासुः / पेनिरे
मध्यम
पनायाञ्चकृषे / पनायांचकृषे / पनायाम्बभूविथ / पनायांबभूविथ / पनायामासिथ / पेनिषे
पनायाञ्चक्राथे / पनायांचक्राथे / पनायाम्बभूवथुः / पनायांबभूवथुः / पनायामासथुः / पेनाथे
पनायाञ्चकृढ्वे / पनायांचकृढ्वे / पनायाम्बभूव / पनायांबभूव / पनायामास / पेनिध्वे
उत्तम
पनायाञ्चक्रे / पनायांचक्रे / पनायाम्बभूव / पनायांबभूव / पनायामास / पेने
पनायाञ्चकृवहे / पनायांचकृवहे / पनायाम्बभूविव / पनायांबभूविव / पनायामासिव / पेनिवहे
पनायाञ्चकृमहे / पनायांचकृमहे / पनायाम्बभूविम / पनायांबभूविम / पनायामासिम / पेनिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पनायिता / पनिता
पनायितारौ / पनितारौ
पनायितारः / पनितारः
मध्यम
पनायितासे / पनितासे
पनायितासाथे / पनितासाथे
पनायिताध्वे / पनिताध्वे
उत्तम
पनायिताहे / पनिताहे
पनायितास्वहे / पनितास्वहे
पनायितास्महे / पनितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पनायिष्यते / पनिष्यते
पनायिष्येते / पनिष्येते
पनायिष्यन्ते / पनिष्यन्ते
मध्यम
पनायिष्यसे / पनिष्यसे
पनायिष्येथे / पनिष्येथे
पनायिष्यध्वे / पनिष्यध्वे
उत्तम
पनायिष्ये / पनिष्ये
पनायिष्यावहे / पनिष्यावहे
पनायिष्यामहे / पनिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पनायताम्
पनायेताम्
पनायन्ताम्
मध्यम
पनायस्व
पनायेथाम्
पनायध्वम्
उत्तम
पनायै
पनायावहै
पनायामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपनायत
अपनायेताम्
अपनायन्त
मध्यम
अपनायथाः
अपनायेथाम्
अपनायध्वम्
उत्तम
अपनाये
अपनायावहि
अपनायामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पनायेत
पनायेयाताम्
पनायेरन्
मध्यम
पनायेथाः
पनायेयाथाम्
पनायेध्वम्
उत्तम
पनायेय
पनायेवहि
पनायेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पनायिषीष्ट / पनिषीष्ट
पनायिषीयास्ताम् / पनिषीयास्ताम्
पनायिषीरन् / पनिषीरन्
मध्यम
पनायिषीष्ठाः / पनिषीष्ठाः
पनायिषीयास्थाम् / पनिषीयास्थाम्
पनायिषीढ्वम् / पनायिषीध्वम् / पनिषीध्वम्
उत्तम
पनायिषीय / पनिषीय
पनायिषीवहि / पनिषीवहि
पनायिषीमहि / पनिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपनायिष्ट / अपनिष्ट
अपनायिषाताम् / अपनिषाताम्
अपनायिषत / अपनिषत
मध्यम
अपनायिष्ठाः / अपनिष्ठाः
अपनायिषाथाम् / अपनिषाथाम्
अपनायिढ्वम् / अपनायिध्वम् / अपनिढ्वम्
उत्तम
अपनायिषि / अपनिषि
अपनायिष्वहि / अपनिष्वहि
अपनायिष्महि / अपनिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपनायिष्यत / अपनिष्यत
अपनायिष्येताम् / अपनिष्येताम्
अपनायिष्यन्त / अपनिष्यन्त
मध्यम
अपनायिष्यथाः / अपनिष्यथाः
अपनायिष्येथाम् / अपनिष्येथाम्
अपनायिष्यध्वम् / अपनिष्यध्वम्
उत्तम
अपनायिष्ये / अपनिष्ये
अपनायिष्यावहि / अपनिष्यावहि
अपनायिष्यामहि / अपनिष्यामहि