पञ्च् धातुरूपाणि - पचिँ व्यक्तीकरणे - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपञ्चिष्यत
अपञ्चिष्येताम्
अपञ्चिष्यन्त
मध्यम
अपञ्चिष्यथाः
अपञ्चिष्येथाम्
अपञ्चिष्यध्वम्
उत्तम
अपञ्चिष्ये
अपञ्चिष्यावहि
अपञ्चिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपञ्चिष्यत
अपञ्चिष्येताम्
अपञ्चिष्यन्त
मध्यम
अपञ्चिष्यथाः
अपञ्चिष्येथाम्
अपञ्चिष्यध्वम्
उत्तम
अपञ्चिष्ये
अपञ्चिष्यावहि
अपञ्चिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः