पञ्च् धातुरूपाणि - पचिँ व्यक्तीकरणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्च्यते
पञ्च्येते
पञ्च्यन्ते
मध्यम
पञ्च्यसे
पञ्च्येथे
पञ्च्यध्वे
उत्तम
पञ्च्ये
पञ्च्यावहे
पञ्च्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पपञ्चे
पपञ्चाते
पपञ्चिरे
मध्यम
पपञ्चिषे
पपञ्चाथे
पपञ्चिध्वे
उत्तम
पपञ्चे
पपञ्चिवहे
पपञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्चिता
पञ्चितारौ
पञ्चितारः
मध्यम
पञ्चितासे
पञ्चितासाथे
पञ्चिताध्वे
उत्तम
पञ्चिताहे
पञ्चितास्वहे
पञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्चिष्यते
पञ्चिष्येते
पञ्चिष्यन्ते
मध्यम
पञ्चिष्यसे
पञ्चिष्येथे
पञ्चिष्यध्वे
उत्तम
पञ्चिष्ये
पञ्चिष्यावहे
पञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्च्यताम्
पञ्च्येताम्
पञ्च्यन्ताम्
मध्यम
पञ्च्यस्व
पञ्च्येथाम्
पञ्च्यध्वम्
उत्तम
पञ्च्यै
पञ्च्यावहै
पञ्च्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपञ्च्यत
अपञ्च्येताम्
अपञ्च्यन्त
मध्यम
अपञ्च्यथाः
अपञ्च्येथाम्
अपञ्च्यध्वम्
उत्तम
अपञ्च्ये
अपञ्च्यावहि
अपञ्च्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्च्येत
पञ्च्येयाताम्
पञ्च्येरन्
मध्यम
पञ्च्येथाः
पञ्च्येयाथाम्
पञ्च्येध्वम्
उत्तम
पञ्च्येय
पञ्च्येवहि
पञ्च्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पञ्चिषीष्ट
पञ्चिषीयास्ताम्
पञ्चिषीरन्
मध्यम
पञ्चिषीष्ठाः
पञ्चिषीयास्थाम्
पञ्चिषीध्वम्
उत्तम
पञ्चिषीय
पञ्चिषीवहि
पञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपञ्चि
अपञ्चिषाताम्
अपञ्चिषत
मध्यम
अपञ्चिष्ठाः
अपञ्चिषाथाम्
अपञ्चिढ्वम्
उत्तम
अपञ्चिषि
अपञ्चिष्वहि
अपञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपञ्चिष्यत
अपञ्चिष्येताम्
अपञ्चिष्यन्त
मध्यम
अपञ्चिष्यथाः
अपञ्चिष्येथाम्
अपञ्चिष्यध्वम्
उत्तम
अपञ्चिष्ये
अपञ्चिष्यावहि
अपञ्चिष्यामहि