पत धातुरूपाणि - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पतयेत् / पतयेद् / पतेत् / पतेद्
पतयेताम् / पतेताम्
पतयेयुः / पतेयुः
मध्यम
पतयेः / पतेः
पतयेतम् / पतेतम्
पतयेत / पतेत
उत्तम
पतयेयम् / पतेयम्
पतयेव / पतेव
पतयेम / पतेम