पत धातुरूपाणि - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पतयति / पतति
पतयतः / पततः
पतयन्ति / पतन्ति
मध्यम
पतयसि / पतसि
पतयथः / पतथः
पतयथ / पतथ
उत्तम
पतयामि / पतामि
पतयावः / पतावः
पतयामः / पतामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पतयते / पतते
पतयेते / पतेते
पतयन्ते / पतन्ते
मध्यम
पतयसे / पतसे
पतयेथे / पतेथे
पतयध्वे / पतध्वे
उत्तम
पतये / पते
पतयावहे / पतावहे
पतयामहे / पतामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पतयाञ्चकार / पतयांचकार / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चकार / पतांचकार / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चक्रतुः / पतयांचक्रतुः / पतयाम्बभूवतुः / पतयांबभूवतुः / पतयामासतुः / पताञ्चक्रतुः / पतांचक्रतुः / पताम्बभूवतुः / पतांबभूवतुः / पतामासतुः
पतयाञ्चक्रुः / पतयांचक्रुः / पतयाम्बभूवुः / पतयांबभूवुः / पतयामासुः / पताञ्चक्रुः / पतांचक्रुः / पताम्बभूवुः / पतांबभूवुः / पतामासुः
मध्यम
पतयाञ्चकर्थ / पतयांचकर्थ / पतयाम्बभूविथ / पतयांबभूविथ / पतयामासिथ / पताञ्चकर्थ / पतांचकर्थ / पताम्बभूविथ / पतांबभूविथ / पतामासिथ
पतयाञ्चक्रथुः / पतयांचक्रथुः / पतयाम्बभूवथुः / पतयांबभूवथुः / पतयामासथुः / पताञ्चक्रथुः / पतांचक्रथुः / पताम्बभूवथुः / पतांबभूवथुः / पतामासथुः
पतयाञ्चक्र / पतयांचक्र / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्र / पतांचक्र / पताम्बभूव / पतांबभूव / पतामास
उत्तम
पतयाञ्चकर / पतयांचकर / पतयाञ्चकार / पतयांचकार / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चकर / पतांचकर / पताञ्चकार / पतांचकार / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चकृव / पतयांचकृव / पतयाम्बभूविव / पतयांबभूविव / पतयामासिव / पताञ्चकृव / पतांचकृव / पताम्बभूविव / पतांबभूविव / पतामासिव
पतयाञ्चकृम / पतयांचकृम / पतयाम्बभूविम / पतयांबभूविम / पतयामासिम / पताञ्चकृम / पतांचकृम / पताम्बभूविम / पतांबभूविम / पतामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पतयाञ्चक्रे / पतयांचक्रे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्रे / पतांचक्रे / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चक्राते / पतयांचक्राते / पतयाम्बभूवतुः / पतयांबभूवतुः / पतयामासतुः / पताञ्चक्राते / पतांचक्राते / पताम्बभूवतुः / पतांबभूवतुः / पतामासतुः
पतयाञ्चक्रिरे / पतयांचक्रिरे / पतयाम्बभूवुः / पतयांबभूवुः / पतयामासुः / पताञ्चक्रिरे / पतांचक्रिरे / पताम्बभूवुः / पतांबभूवुः / पतामासुः
मध्यम
पतयाञ्चकृषे / पतयांचकृषे / पतयाम्बभूविथ / पतयांबभूविथ / पतयामासिथ / पताञ्चकृषे / पतांचकृषे / पताम्बभूविथ / पतांबभूविथ / पतामासिथ
पतयाञ्चक्राथे / पतयांचक्राथे / पतयाम्बभूवथुः / पतयांबभूवथुः / पतयामासथुः / पताञ्चक्राथे / पतांचक्राथे / पताम्बभूवथुः / पतांबभूवथुः / पतामासथुः
पतयाञ्चकृढ्वे / पतयांचकृढ्वे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चकृढ्वे / पतांचकृढ्वे / पताम्बभूव / पतांबभूव / पतामास
उत्तम
पतयाञ्चक्रे / पतयांचक्रे / पतयाम्बभूव / पतयांबभूव / पतयामास / पताञ्चक्रे / पतांचक्रे / पताम्बभूव / पतांबभूव / पतामास
पतयाञ्चकृवहे / पतयांचकृवहे / पतयाम्बभूविव / पतयांबभूविव / पतयामासिव / पताञ्चकृवहे / पतांचकृवहे / पताम्बभूविव / पतांबभूविव / पतामासिव
पतयाञ्चकृमहे / पतयांचकृमहे / पतयाम्बभूविम / पतयांबभूविम / पतयामासिम / पताञ्चकृमहे / पतांचकृमहे / पताम्बभूविम / पतांबभूविम / पतामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पतयिता / पतिता
पतयितारौ / पतितारौ
पतयितारः / पतितारः
मध्यम
पतयितासि / पतितासि
पतयितास्थः / पतितास्थः
पतयितास्थ / पतितास्थ
उत्तम
पतयितास्मि / पतितास्मि
पतयितास्वः / पतितास्वः
पतयितास्मः / पतितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पतयिता / पतिता
पतयितारौ / पतितारौ
पतयितारः / पतितारः
मध्यम
पतयितासे / पतितासे
पतयितासाथे / पतितासाथे
पतयिताध्वे / पतिताध्वे
उत्तम
पतयिताहे / पतिताहे
पतयितास्वहे / पतितास्वहे
पतयितास्महे / पतितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पतयिष्यति / पतिष्यति
पतयिष्यतः / पतिष्यतः
पतयिष्यन्ति / पतिष्यन्ति
मध्यम
पतयिष्यसि / पतिष्यसि
पतयिष्यथः / पतिष्यथः
पतयिष्यथ / पतिष्यथ
उत्तम
पतयिष्यामि / पतिष्यामि
पतयिष्यावः / पतिष्यावः
पतयिष्यामः / पतिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पतयिष्यते / पतिष्यते
पतयिष्येते / पतिष्येते
पतयिष्यन्ते / पतिष्यन्ते
मध्यम
पतयिष्यसे / पतिष्यसे
पतयिष्येथे / पतिष्येथे
पतयिष्यध्वे / पतिष्यध्वे
उत्तम
पतयिष्ये / पतिष्ये
पतयिष्यावहे / पतिष्यावहे
पतयिष्यामहे / पतिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पतयतात् / पतयताद् / पतयतु / पततात् / पतताद् / पततु
पतयताम् / पतताम्
पतयन्तु / पतन्तु
मध्यम
पतयतात् / पतयताद् / पतय / पततात् / पतताद् / पत
पतयतम् / पततम्
पतयत / पतत
उत्तम
पतयानि / पतानि
पतयाव / पताव
पतयाम / पताम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पतयताम् / पतताम्
पतयेताम् / पतेताम्
पतयन्ताम् / पतन्ताम्
मध्यम
पतयस्व / पतस्व
पतयेथाम् / पतेथाम्
पतयध्वम् / पतध्वम्
उत्तम
पतयै / पतै
पतयावहै / पतावहै
पतयामहै / पतामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपतयत् / अपतयद् / अपतत् / अपतद्
अपतयताम् / अपतताम्
अपतयन् / अपतन्
मध्यम
अपतयः / अपतः
अपतयतम् / अपततम्
अपतयत / अपतत
उत्तम
अपतयम् / अपतम्
अपतयाव / अपताव
अपतयाम / अपताम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपतयत / अपतत
अपतयेताम् / अपतेताम्
अपतयन्त / अपतन्त
मध्यम
अपतयथाः / अपतथाः
अपतयेथाम् / अपतेथाम्
अपतयध्वम् / अपतध्वम्
उत्तम
अपतये / अपते
अपतयावहि / अपतावहि
अपतयामहि / अपतामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पतयेत् / पतयेद् / पतेत् / पतेद्
पतयेताम् / पतेताम्
पतयेयुः / पतेयुः
मध्यम
पतयेः / पतेः
पतयेतम् / पतेतम्
पतयेत / पतेत
उत्तम
पतयेयम् / पतेयम्
पतयेव / पतेव
पतयेम / पतेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पतयेत / पतेत
पतयेयाताम् / पतेयाताम्
पतयेरन् / पतेरन्
मध्यम
पतयेथाः / पतेथाः
पतयेयाथाम् / पतेयाथाम्
पतयेध्वम् / पतेध्वम्
उत्तम
पतयेय / पतेय
पतयेवहि / पतेवहि
पतयेमहि / पतेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पत्यात् / पत्याद्
पत्यास्ताम्
पत्यासुः
मध्यम
पत्याः
पत्यास्तम्
पत्यास्त
उत्तम
पत्यासम्
पत्यास्व
पत्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पतयिषीष्ट / पतिषीष्ट
पतयिषीयास्ताम् / पतिषीयास्ताम्
पतयिषीरन् / पतिषीरन्
मध्यम
पतयिषीष्ठाः / पतिषीष्ठाः
पतयिषीयास्थाम् / पतिषीयास्थाम्
पतयिषीढ्वम् / पतयिषीध्वम् / पतिषीध्वम्
उत्तम
पतयिषीय / पतिषीय
पतयिषीवहि / पतिषीवहि
पतयिषीमहि / पतिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपपतत् / अपपतद् / अपातीत् / अपातीद् / अपतीत् / अपतीद्
अपपतताम् / अपातिष्टाम् / अपतिष्टाम्
अपपतन् / अपातिषुः / अपतिषुः
मध्यम
अपपतः / अपातीः / अपतीः
अपपततम् / अपातिष्टम् / अपतिष्टम्
अपपतत / अपातिष्ट / अपतिष्ट
उत्तम
अपपतम् / अपातिषम् / अपतिषम्
अपपताव / अपातिष्व / अपतिष्व
अपपताम / अपातिष्म / अपतिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपपतत / अपतिष्ट
अपपतेताम् / अपतिषाताम्
अपपतन्त / अपतिषत
मध्यम
अपपतथाः / अपतिष्ठाः
अपपतेथाम् / अपतिषाथाम्
अपपतध्वम् / अपतिढ्वम्
उत्तम
अपपते / अपतिषि
अपपतावहि / अपतिष्वहि
अपपतामहि / अपतिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपतयिष्यत् / अपतयिष्यद् / अपतिष्यत् / अपतिष्यद्
अपतयिष्यताम् / अपतिष्यताम्
अपतयिष्यन् / अपतिष्यन्
मध्यम
अपतयिष्यः / अपतिष्यः
अपतयिष्यतम् / अपतिष्यतम्
अपतयिष्यत / अपतिष्यत
उत्तम
अपतयिष्यम् / अपतिष्यम्
अपतयिष्याव / अपतिष्याव
अपतयिष्याम / अपतिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपतयिष्यत / अपतिष्यत
अपतयिष्येताम् / अपतिष्येताम्
अपतयिष्यन्त / अपतिष्यन्त
मध्यम
अपतयिष्यथाः / अपतिष्यथाः
अपतयिष्येथाम् / अपतिष्येथाम्
अपतयिष्यध्वम् / अपतिष्यध्वम्
उत्तम
अपतयिष्ये / अपतिष्ये
अपतयिष्यावहि / अपतिष्यावहि
अपतयिष्यामहि / अपतिष्यामहि