पत धातुरूपाणि - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पतयिष्यते / पतिष्यते
पतयिष्येते / पतिष्येते
पतयिष्यन्ते / पतिष्यन्ते
मध्यम
पतयिष्यसे / पतिष्यसे
पतयिष्येथे / पतिष्येथे
पतयिष्यध्वे / पतिष्यध्वे
उत्तम
पतयिष्ये / पतिष्ये
पतयिष्यावहे / पतिष्यावहे
पतयिष्यामहे / पतिष्यामहे